________________
२५८ અજ્ઞાનરૂપી અંધકારથી અંધ થયેલાને જ્ઞાન તે જ ઉત્તમ અંજન છે. अन्नाणतिमिरंधाणं नाणं चेव उत्तमं अंजणं अत्थि । अण्णाणं चिअ तिमिरं अण्णाणतिमिरं । अण्णाणतिमिरेणं अंधा अण्णाणतिमिरंधा । तेसिं । (कर्मधारय-तृतीयातत्पुरुषौ) । अज्ञानतिमिराऽन्धानां ज्ञानं चैवोत्तममञ्जनमस्ति ।
જે કુમારપાલ પહેલાં સિદ્ધરાજની બીકથી ભમતો હતો, તે પાછળથી હેમચંદ્રસૂરિની મદદથી ભયમાંથી મુક્ત થઈને રાજય પામ્યો.
जो कुमारवालो पुरा सिद्धरायभयत्तो भमिअंतो; सो पच्छा हेमचंदसूरिसाहज्जेण भयमुत्तो होउण रज्जं पावीअ ।
सिद्धरायओ भयं सिद्धरायभयं । ततो । पञ्चमीतत्पुरुषः । हेमचंद सरिणो साहज्ज हेमचंदसूरिसाहज्जं । तेण । (षष्ठीतत्पुरुषः) । भयाउ मुत्तो भयमुत्तो । (पञ्चमीतत्पुरुषः)।
यः कुमारपालः पुरा सिद्धराजभयाद् भ्रमितवान्, स पश्चाद् हेमचन्द्रसूरिसाहाय्येन भयमुक्तो भूत्वा राज्यं प्राप्नोत् ।
જેઓની પાસે ઘણું ધન છે અને આ પર્વત ઉપર સુંદર જિનાલયો બંધાવીને લોકોને સંતોષીને જેમણે મોટી કીર્તિ મેળવી છે, તે આ વસ્તુપાલ અને તેજપાલ મહામંત્રી છે.
बहुधणा एयंमि गिरिम्मि सुंदरजिणालए निम्मविअ, जणे य संतोसिऊण लद्धमहाजसा एए वत्थूवालतेयवाला महामंतिणो संति ।
बहुं धणं जेसिं ते बहुधणा । (बहुव्रीहिः) । जिणाणं आलया जिणालया । सुंदरा य एए जिणालया संदरजिणालया। एए । (षष्ठीतत्पुरुष-कर्मधारयौ) । महंतो य एसो जसो महाजसो । द्धो महाजसो जेहिं ते लद्धमहाजसा । (कर्मधारय-बहुव्रीही) । वत्थुवालो य तेयवालो य वत्थुवालतेयवाला । (द्वन्द्वः)। महंता मंतिणो महामंतिणो । (कर्मधारयः) ।।
बहुधनावेतस्मिन् गिरौ सुन्दरजिनालयान् निर्माप्य, जनांश्च संतोष्य लब्धमहायशसावेतौ वस्तुपालतेजपालौ महामन्त्रिणौ स्तः ।