________________
२५१ હવે નાશ કર્યો છે અંધકાર જેણે તેમજ વિયોગથી દુઃખી થયેલ ચકલાકો અને ચકવાદીઓને ભેગાં કરવામાં એક રસવાળો એવો અણના કિરણોનો સમૂહ વિસ્તાર પામ્યો. ૪૭
पुत्ता ! तुम्हे वि संजमे नियमे य उज्जमं करिज्जाह, अमयभूएण य जिणवयणेण अप्पाणं भाविज्जाह ।
अमयं भूयं अमयभूयं । तेण । (कर्मधारयः) । जिणस्स वयणं जिणवयणं । तेण । (षष्ठीतत्पुरुषः) ।
पुत्राः ! यूयमपि संयमे नियमे चोयमं कुरुत, अमृतभूतेन च जिनवचनेनाऽऽत्मानं भावयत ।
હે પુત્રો ! તમે પણ સંયમ અને નિયમમાં ઉદ્યમ કરો અને અમૃત જેવા જિનવચન વડે આત્માને ભાવિત કરશે. देवदाणवगंधव्वा जक्खरक्खसकिन्नरा । 'बम्हयारिं “नमंसंति, 'दुक्करं जै करन्ति तं ॥ ४८ ॥
देवा य दाणवा य गंधव्वा य देवदाणवगंधव्वा । जक्खा य रक्खसा य किन्नरा य जक्खरक्खसकिन्नरा । (उभयत्र द्वन्द्वसमासः) ।
देवदानवगन्धर्वाः, यक्षराक्षरकिन्नराः ।। ये दुष्करं कुर्वन्ति, तान् ब्रह्मचारिणो नमस्यन्ति ॥४८॥
દેવ, દાનવો, ગાંધર્વો, યક્ષો રાક્ષસો, અને કિન્નરદેવો જેઓ ६०४२ ( य) २ छ, ते नहायारीने नमस्कार २ छ. ४८ 'विरला जाणन्ति 'गुणे, 'विरला जाणन्ति 'ललियकव्वाइं । "सामन्नधणा 'विरला, 'परदुक्खे "दुक्खिआ "विरला ॥ ४९ ॥
ललियाइं च ताई कव्वाइं ललियकव्वाइं । ताई । (कर्मधारयः) । सामन्नं धणं जेसिं ते सामन्नधणा । (षष्ठयर्थे बहुव्रीहिः) । परेसिं दुक्खं परदुक्खं । तम्मि । (षष्ठीतत्पुरुषः) ।
विरला गुणान् जानन्ति, विरला ललितकाव्यानि जानन्ति ।
सामान्यधना विरलाः, परदुःखे दुःखिता विरलाः ॥ ४९ ॥ કોઈ પુરુષો ગુણોને જાણે છે, થોડાક પુરુષો મનોહર કાવ્યોને માની શકે છે, સામાન્ય (દરેકના ઉપયોગમાં આવે એવા)