SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३२ पाइयकव्वं लोए कस्स हिययं न सुहावेइ ? | प्राकृतकाव्यं लोके कस्य हृदयं न सुखयति ? | પ્રાકૃત કાવ્ય લોકમાં કોના હૃદયને સુખ કરતું નથી ?. बलवंता पंडिया य जे केवि नरा संति ते वि महिलाए अंगुलीहिं नच्चाविज्जति । बलवन्तः पण्डिताश्च ये केऽपि नरास्सन्ति, तेऽपि महिलाया अंगुलीभिर्नर्त्यन्ते । બળવાન અને પંડિત જે કોઈપણ માણસો હોય છે, તે પણ સ્ત્રીની આંગળીઓ વડે નચાવાય છે. अहं वेज्जोम्हि, फेडेमि सीसस्स वेयणं, सुणावेमि, बहिरं, अवणेमि तिमिरं, पणासेमि खसरं, उम्मूलेमि वाहिं, पसमेमि सूलं, नासेमि जलोयरं च । अहं वैद्योऽस्मि, स्फेटयामि शीर्षस्य वेदनाम्, श्रावयामि बधिरम्, अपनयामि तिमिरम्, प्रणाशयामि कसरम्, उन्मूलयामि व्याधिम्, प्रशाम्यामि शूलम्, नाशयामि जलोदरं च । હું વૈદ્ય છું, મસ્તકની વેદનાને વિનાશ કરું છું, બહેરાને સંભળાવું છું, આંખના રોગને દૂર કરું છું, ખસનો નાશ કરું છું, વ્યાધિને ઉખેડી નાંખુ છું, શૂળને શાંત કરુ છુ અને જળોદરનો નાશ કરુ છું. साहूणं दंसणं पि हि नियमा दुरियं पणासेइ । साधूनां दर्शनमपि हि नियमाद् दुरितं प्रणाशयति । સાધુઓનું દર્શન પણ નિચે પાપનો નાશ કરે છે. रण्णा सुवण्णगारे वाहराविउण अप्पणो मउडम्मि “वइराई वेडुज्जाई रयणाणि य रयावीअई। यं ७८ स्याद् -भव्य-चैत्य तेमन चौर्य भने तेना नेपा समान शोमा संयुत व्यसन, तेनी पूर्व इ भूय छे. सिया (स्याद्) । चेइअं (चैत्यम्) । थेरिअं (स्थैर्यम्) सियावाओ (स्याद्वादः) | चोरिअं (चौर्यम) वीरिअं (वीर्यम्) भविओ (भव्यः)
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy