SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उल्ल आलु-ईसालू (ईर्ष्यावान्) ईर्ष्यावाणी दयालू (दयावान्) घ्यावाणो. नेहाल (स्नेहवान् ) स्नेवाणी इल्ल–छाइल्लो (छायावान् ) छायावाणो सोहिल्लो (शोभावान्) शोलावाणी. 5- मंसुल्लो ( श्मश्रुवान् ) घढीवाणो विआरुल्लो (विकारवान् ) विझरवाजो आल-जडालो (जटावान्) नावाजो रसालो ( रसवान् ) रसवाणी. सद्दालो (शब्दवान्) शब्Æवाणी भत्तिवन्तो ( भक्तिमान् ) अतिवाणी १९८ जडा अस्स अस्थि त्ति जडालो (जटावान् ) ५. खे. वन्त- धणवन्तो (धनवान् ) धनवानो मंत- सिरिमंतो ( श्रीमान) श्रीमंत लक्ष्मीवाणो. हणुमंतो ( हनुमान् ) हनुमान इत्तो - कव्वइत्तो (काव्यवान् ) अव्यवाणी इर - गव्विरो (गर्ववान् ) गर्ववानो मण - धणमणो (धनवान्) धनवानो. ૧૩ भव ૧૨ लाभां त इमा-तणं' से प्रत्ययो लागे छे. पीणत्तं, पीणिमा, पीणत्तणं (पीनत्वं) पुष्टपागुं पुण्फत्तं, पुण्फिमा, पुप्फत्तणं (पुष्पत्वं) पुष्पपासुं. त्र - ( थयेल) मे अर्थमा 'इल्ल-उल्लं' प्रत्ययो खावे छे. इल्ल - गामिल्लो (ग्रामे भवः) गाममा उत्पन्न थयेस् पुरिल्ला (पुरे भवाः) नगरमा उत्पन्न थयेसा उल्ल- अप्पुल्लं (आत्मनि भवम् ) आत्मामां थयेल. १४. स्वार्थमां इल्ल - उल्ल-अ से भाग प्रत्ययो खावे छे. इल्ल - पल्लविल्लो (पल्लवकः) पांडुं. उल्ल-पिउल्लो (पितृकः) पिता अ- चन्द्रओ (चन्द्रकः) यंद्र. ૧૫ मुहुल्लम् (मुखकम्) भो. दुहिअओ (दुःखितकः) हु.जी. बहुअं (बहुकम् ) धj. वत् (पुं) अर्थमा व्व प्रत्यय खावे छे भने 'यद्' प्रत्ययना अर्थमां मइअ प्रत्यय विहस्ये खावे छे. महुरव्व (मथुरावत्) मथुराना नेपा
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy