________________
होमाणी
होमाणं
(भवन् -भवमानः ) ( भवद् - भवमानं )
થતો.
धतु.
"
૫
पुं०
हसिज्ज - हसिज्जन्तो,
કર્મણિ વર્તમાન કૃદંત.
ધાતુનું કર્મણિ વર્તમાનકૃદન્ત કરવું હોય તો ધાતુના કર્મણિ અંગને આ જ
પ્રત્યયો લગાડવાથી કર્મણિ વર્તમાન કૃદંત થાય છે.
स्त्री०
१७८
싱
हसिज्जन्तं,
हसिज्जेन्तो, हसिज्जेन्तं,
हसिज्जमाणो, हसिज्जमाणं,
हसिज्जेमाणो हसिज्जेमाणं.
हसी अ-हसी अन्तो,
हसीएन्तो,
हसी अमाणो,
हसीएमाणो.
(हस्यमानः) सातो
दीस - दीसन्तो,
दीसेतो,
दीसमाणो, दीसेमाणो,
हसी अन्तं,
हसीएन्तं,
हसीअमाणं,
हसीएमाणं.
(हस्यमानम् ) सातुं.
दीसन्तं,
दीसेन्तं,
दीसमाणं,
दीसेमाणं.
(दृश्यमानः) हेजातो. (दृश्यमानम्) हेखातुं
होमाणी, होमाणा. (भवन्ती-भवमाना).
થતી.
हसिज्जई, हसिज्जेई,
हसिज्जन्ती, हसिज्जेन्ती,
हसिज्जन्ता, हसिज्जेन्ता, हसिज्जमाणी, हसिज्जेमाणी
हसिज्जमाणा, हसिज्जेमाणा
हसी अई, हसीएई,
हसी अन्ती, हसीएन्ती,
हसी अन्ता हसीएन्ता.
हसी अमाणी हसीएमाणी
हसी अमाणा हसीएमाणा
(हस्यमाना ) सात
दीसई दीसेई,
दीसन्ती, दीसेन्ती,
दीसेन्ता
दीसन्ता,
दीसमाणी, दीसेमाणी,
दीसमाणा दीसेमाणा.
(दृश्यमाना) हेजाती