SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १७२ ... તું શત્રુ વડે જીતાયો. तुम सत्तुणा जिब्बईअ । त्वं शत्रुणाऽजीयत જો હંમેશા ધર્મ સંભળાય, દાન અપાય, શીલ ધારણ કરાય, ગુરુઓ વંદાય, વિધિવડે જિનેશ્વરની પ્રતિમાઓ પૂજાય અને તત્ત્વોની શ્રદ્ધા કરાય, તો આ સંસાર तराय. जइ सया धम्मो सुणिज्जइ, दाणं दिज्जइ, सीलं धरिज्जइ, गुरवो वंदिज्जेइरे, विहिणा जिणाणं पडिमाओ अच्चिज्जेइरे, तत्ताणि च सद्दहीअन्ते, तया इमो संसारो तरिज्जइ। यदि सदा धर्मः श्रूयते, दानं दीयते, शीलं ध्रियते, गुरवो वन्द्यान्ते, विधिना जिनेश्वराणां प्रतिमा अर्घ्यन्ते, तत्त्वानि च श्रद्धीयन्ते, तदाऽयं संसारस्तीर्यते । થોડો પણ ઉપકાર કરાય, તો પરલોકમાં સુખી થવાશે. थेवो वि उवयारो करिज्जइ, तया परलोयम्मि सुही होहिइ । स्तोकोऽप्युपकारः क्रियते, तदा परस्मिल्लोके सुखी भविष्यते । मा १3 पितानी मा मनाई. बालेण पिउणो आणा मन्निज्जईअ । बालकेन पितुराज्ञाऽमन्यत । ઉત્તમ પુરુષોવડે જે કાર્ય શરુ કરાય છે, તેમાં તે જરૂર પાર પામે છે. उत्तमेहिं पुरिसंहिं जं कज्जं विढप्पड़, तम्मि ते अवस्सं पारं गच्छन्ति । उत्तमैः पुरुषैर्यत्कार्यमारभ्यते, तस्मिंस्तेऽवश्यं पारङ्गच्छन्ति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy