SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५६ ગરીબોને પાળનાર થોડા જ હોય છે. दीणाणं रक्खिआरा थेवा च्चिय हवन्ति । दीनानां रक्षितारः स्तोका एव भवन्ति । વિધાતાના લેખને કોઈપણ ઉલંઘતું નથી. धायारस्स लेहं को वि न अइक्कमइ । धातुर्लेखं कोऽपि नाऽतिक्राम्यति । કુરૂપ બાળકો ઉપર પણ માતાનો ઘણો સ્નેહ હોય છે. विस्वेसुं बालेसुं वि माआए अईव णेहो होइ । विरूपेषु बालेष्वपि मातरतीव स्नेहो भवति । જેમ બહેરાની આગળ ગાયન નકામું છે, તેમ પૂર્ણ પુરૂની આગળ તત્ત્વોની વાત નકામી છે. जहा बहिरस्स अग्गे गाणं निरत्ययं होइ, तहा मुरुक्खस्स अग्गे तत्ताणं वत्ता निरत्थया अस्थि । यथा बधिरस्याऽग्रे गायनं निरर्थकं भवति, तथा मूर्खस्याऽग्रे तत्त्वनां वार्ता निरर्थकाऽस्ति । દિવસે દિવસે ઘણા પ્રાણીઓ મરણ પામે છે, તો પણ અજ્ઞાનીઓ અમે મરવાના નથી એમ માને છે, તેથી બીજું શું આશ્ચર્ય હોય ?. पइदिणं बहवो पाणिणो मरेन्ति, तहवि अन्नाणिणो अम्हे न मरिस्सामो इइ मन्नन्ति, तत्तो अन्नं किं अच्छेरं होज्ज ? । प्रतिदिनं बहवः प्राणिनो नियन्ते, तथाप्यज्ञनिनो वयं न मरिष्याम इति मन्यन्ते, ततोऽन्यत् किमाश्चर्यं भवेत् ? । નિમિતિએ તેના કપાળમાં સારાં લક્ષણો જોયાં અને કહ્યું કે તું રાજા થઈશ. नेमित्तिओ तस्स ललाडमि सोहणाई लक्खणाई देक्खीअ, कहीअ य तुं राया होहिसि । नैमित्तिकस्तस्य ललाटे शोभनानि लक्षणान्यपश्यत्, अकथयच्च त्वं राजा भविष्यसि ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy