SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १५१ जइ असोगचंदो नरिंदो दिसासु परिमाणं कुणंतो, ता निरए नेव निवडन्तो । यद्यशोकचंद्रो नरेन्द्रो दिक्षु परिमाणमकरिष्यत्, ततो नरके नैव न्यपतिष्यत् । જો અશોકચંદ્ર રાજાએ દિશાઓને વિષે પરિમાણ કર્યું હોત, તો નરકમાં ન જ પડત. सो आयारंगं भणेज्जा, ता गीअत्थो होन्तो। स आचाराङ्गमभणिष्यत्, ततो गीतार्थोऽभविष्यत् । તે આચારાંગ ભણ્યો હોત, તો ગીતાર્થ થયો હોત. जइ हं सत्तुं निगिण्हन्तो, तया एरिसं दुहं अहुणा किं लहमाणो ? | यद्यहं शत्रु न्यग्रहीष्यम् तदेदृशं दुःखमधुना किमलप्स्ये ? । જો મેં શત્રુનો નિગ્રહ કર્યો હોત, તો આવું દુઃખ હમણાં કેમ मत ?. जइ धम्मस्स फलं हविज्ज, तया परलोए सुहं लहेज्जा । यदि धर्मस्य फलमभविष्यत्, तदा परलोके सुखमलप्स्यत । જો ધર્મનું ફળ હશે, તો તે પરલોકમાં સુખ પામશે. साहम्मिआणं वच्छल्लं सइ कुज्जत्ति वीयरायस्स आणा । साधर्मिकाणां वात्सल्यं सदा कुर्यादिति वीतरागस्याऽऽज्ञा । સાધર્મિકોની ભકિત હંમેશા કરવી, એવી વીતરાગની આજ્ઞા છે. तिसलादेवी देवाणंदा य माहणी पहुणो महावीरस्स माऊओ आसि । त्रिशलादेवी देवानंदा च ब्राह्मणी प्रभोर्महावीरस्य मातरावास्ताम् । ત્રિશલાદેવી અને દેવાનંદા બ્રાહ્મણી પ્રભુ મહાવીરની માતાઓ હતી. सिरिवद्धमाणस्स पिआ सिद्धत्थो नरिंदो होत्था । श्रीवर्धमानस्य पिता सिद्धार्थो नरेन्द्रोऽभवत् ।। શ્રી વર્ધમાનના પિતા સિદ્ધાર્થ રાજા હતા. पुव्वण्हे अक्कस्स तावो थोवो, मज्झण्हे य अईव तिक्खो, अवरण्हे य थोक्को अइथेवो वा । पूर्वाङ्गेऽर्कस्य तापः स्तोकः,
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy