________________
१२२ પાંડવોની સેનાનું દુર્યોધનની સેના સાથે યુદ્ધ થયું, તે યુદ્ધમાં પાંડવોની જીત થઈ. कोसा वेसा सव्वासु कलासु निउणा, नच्चम्मि उ विसेसेण कुसला ।
कोशा वेश्या सर्वासु कलासु निपुणा, नृत्ये तु विशेषेण कुशला । કોશા વેશ્યા સર્વ કળાઓમાં કુશળ હતી, પરંતુ નૃત્યમાં વિશેષ
शने दुशण (SAL) सव्वा कला धम्मकला जएइ । सर्वाः कला धर्मकला जयति ।
. . सर्व पाओने ते छे. सव्वा कहा धम्मकहा जिणेइ । सर्वाः कथा धर्मकथा जयति ।
या सर्व प्रथाओने ते छे. जस्स जीहा वसीहूआ, सो परमो पुरिसो ।
__ यस्य जिह्वा वशीभूता स परमः पुरुषः ।
જેની જીભ વશ થઈ છે, તે ઉત્તમ પુરુષ છે. नारीओ जोण्हाए रमेन्ति । नार्यो ज्योत्स्नायां रमन्ते ।
स्त्रीमो योनीमा २मे छे. छुहाए समाणा वेयणा नत्थि । क्षुधया समाना वेदना नास्ति ।
भूपया ओ ना नथी. पंडवाणं भज्जा दोवई सव्वासु इत्थीसु उत्तमा महासई अहेसि ।
पाण्डवानां भार्या द्रौपदी सर्वासु स्त्रीषूत्तमा महासत्यासीत् । પાંડવોની સ્ત્રી દ્રૌપદી સર્વ સ્ત્રીઓમાં ઉત્તમ મહાસતી હતી. वणस्सईणं पि सन्ना अत्थि, तओ दगं मट्टिआए रसं च आहरेज्जा ।
वनस्पतीनामपि संज्ञाः सन्ति, तत उदकं मृत्तिकाया रसं चाऽऽहरेयुः । વનસ્પતિઓને પણ સંજ્ઞાઓ હોય છે, તેથી પાણી અને માટીના રસનો આહાર કરે છે. सज्जणा पइण्णाहिंतो कहपि न चलन्ति ।
सज्जनाः प्रतिज्ञाभ्यः कथमपि न चलन्ति । ઉત્તમ પુરુષો પ્રતિજ્ઞાઓથી કેમેય ચલાયમાન થતા નથી.