________________
ગુજરાતી વાક્યોનું પ્રાકૃત -સંસ્કૃત पाणी मारी पा२६॥ ४२ छ. सिसवो कंठे हारे परिहाइरे ।
शिशवः कण्ठे हारान् परिदधति । ઈન્દ્ર દેવોને તીર્થંકરના અતિશયો કહે છે.
वज्जपाणी देवे तित्थयरस्स अइसए कहेइ ।
वज्रपाणिर्देवान् तीर्थकरस्याऽतिशयान् कथयन्ति । ते मधमा यो स51 . सो महुम्मि बहु आसत्तो अस्थि ।
स मधुनि बह्वासक्तोऽस्ति । સર્વજ્ઞમાં જે ગુણો હોય છે, તે ગુણો બીજાઓમાં હોતા નથી.
सव्वणुम्मि जे गुणा हवन्ति, ते गुणा अन्नेसु न हवन्ति ।
सर्वज्ञे ये गुणा भवन्ति, ते गुणा अन्येषु न भवन्ति । તે પર્વતમાં જ્યાં ગુરુ રહે છે, ત્યાં હું રહું છું.
तम्मि पव्वयंमि जहिं गुरू वसइ, तहिं अहं वसामि ।
तस्मिन् पर्वते यस्मिन् गुरुर्वसति, तस्मिन्नहं वसामि । ગુરુઓનો વિનય કરવાથી વિદ્યાર્થીઓમાં જ્ઞાન વધે છે.
गुस्णं विणएण विज्जत्थीसुं नाणं वड्ढए ।
गुरूणां विनयेन विद्यार्थिषु ज्ञानं वर्धते । જેમ પશુઓમાં સિંહ, પક્ષીઓમાં ગરુડ, માણસમાં રાજા અને દેવોમાં ઈદ્ર ઉત્તમ छ, नेम सर्व धर्ममा ®पोनुं २aIPL Gdi . जहा पसूसुं सिंघो, पक्खीसुं गरुलो, जणेसुं निवई, देवेसुं य हरी उत्तमो अत्थि, तहा सव्वेसुं धम्मेसुं पाणीणं रक्खणं उत्तमं अस्थि । यथा पशुषु सिंहः, पक्षिषु गरुडः, जनेषु नृपतिः, देवेषु च हरिरुत्तमोऽस्ति, तथा सर्वेषु धर्मेषु प्राणिनां रक्षणमुत्तममस्ति । પક્ષીઓમાં ઉત્તમ પક્ષી કોણ છે ?.
पक्खीसुं उत्तमो पक्खी को अत्थि ? ।
पक्षिषूत्तमः पक्षी कोऽस्ति ? ।