SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८६ કૃષ્ણ નેમિ (જિનેશ્વર)પાસેથી સમ્યકત્વ પામે છે. कण्हो नेमित्तो सम्मत्तं पावइ । • कृष्णो नेमेः सम्यक्त्वं प्राप्नोति । ममरी मयने माटे ममे छे. छप्पओ महुणो अडइ । षट्पदो मधुनेऽटति । લડવૈયો રાજાની પાસે દ્રવ્યની આશા રાખે છે. जोहो निवइत्तो दव्वं आसंसइ । योधो नृपतेर्द्रव्यमाशंसते । સિંહના શબ્દથી હરણોનું હૃદય કંપે છે. - सिंघस्स झुणिणा हरिणाणं हिययं कंपइ । सिंहस्य ध्वनिना हरिणानां हृदयं कम्पते । ચંદ્રનો પ્રકાશ ચિત્તને આનંદ ઉપજાવે છે. इंदुस्स पयासो चित्तं आल्हाएइ । इन्दोः प्रकाशश्चित्तमालादयति । વાંદરાઓ ઝાડનાં પાકાં ફળ ખાય છે. कवओ तरुणो पक्काई फलाई खाइज्जन्ति । ___ कपयस्तरोः पक्वानि फलानि खादन्ति । અમે ગુરુ પાસે ધર્મ સાંભળીએ છીએ. अम्हे गुरुत्तो धम्मं सुणेमो । वयं गुरोधर्मं शृणुमः । मागसो व्यापमोथी म०१ yाय छे. जणा वाहिसुन्तो अईव मुज्झन्ति । जना व्याधिभ्योऽतीव मुह्यन्ति ।। जाने प्रभु, पूषन मे छ. बालाणं पहुस्स अच्चणं रुच्चइ । बालेभ्यः प्रभोरर्चनं रोचते । सिंडी हाथीसोने 3 छ. सिंघा हत्थिणो दारेन्ति । सिंहा हस्तिनो दारयन्ति । સાધુ શાસ્ત્રનું અપમાન કરતા નથી. साहवो सत्थं णाई अवमन्नंति । साधवः शास्त्रं नाऽवमन्यन्ते । पाथीमोथी सिंडो २ नथी. हत्थित्तो सिंघा न बीहेन्ति । हस्तिभ्यः सिंहा न बिभ्यति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy