________________
७२ ગુજરાતી વાક્યોનું પ્રાકૃત -સંસ્કૃત गुलोमा ट्रेप मानर्थन माटे थाय छ. गुणेसु मच्छरो अणत्थाय होइ ।
गुणेषु मत्सरोऽनर्थाय भवति । सुपर्णनो पर्याय मामूपा छे. "निक्खस्स पज्जाओ भूसणं अत्थि ।
निष्कस्य पर्यायो भूषणमस्ति । महिना शि५२ ०५२ भोर नाये छ. मंदिरस्स सिहरम्मि मोरो नच्चइ ।
मन्दिरस्य शिखरे मयूरो नृत्यति । આનંદ શ્રાવક સમ્યકત્વમાં નિશ્ચલ છે.
आणंदो सावगो सम्मत्तंमि निच्चलो अत्थि. ।
आनन्दः श्रावकः सम्यक्त्वे निश्चलोऽस्ति । માણસ પાપનું ફળ જુએ છે, તો પણ ધર્મ કરી શકતો નથી, એથી બીજું શું આશ્ચર્ય ?. जणो पावस्स फलं पासइ, तहवि धम्मं न करेइ, तत्तो अन्नं किं अच्छेरं ?। जनः पापस्य फलं पश्यति, तथापि धर्म न करोति, ततोऽन्यत् किमाश्चर्यम् ? | બાળક પ્રભાતમાં પિતાને નમે છે અને પછી પોતાનું અધ્યયન કરે છે.
बालो पहाए जणयं नमइ, पच्छा य अप्परं अज्झयणं करेइ । __बालः प्रभाते जनकं नमति, पश्चाच्चाऽऽत्मीयमध्ययनं करोति । વિહવળ માણસને કાર્યમાં ઉત્સાહ હોતો નથી. ५५विन्भलस्स जणस्स कज्जमि उच्छाहो न होइ ।
विह्वलस्य जनस्य कार्ये उत्साहो न भवति । ૫૫. સંજ્ઞાવાચક શબ્દની અંદર ' અને 'નો વધું થાય અને આદિમાં डोय तो ख थाय छे. (२/४)
'क'-पोक्खरं (पुष्करम्) । स्क-अवक्खंदो (अवस्कन्दः) , - निक्खं (निष्कम्)
, - खंधो (स्कन्धः) ५६. शनी मं२ ह्व नो ब्भ qिeपे थाय छे. जिब्भा ।
जीहा । (जिह्वा)