SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७२ ગુજરાતી વાક્યોનું પ્રાકૃત -સંસ્કૃત गुलोमा ट्रेप मानर्थन माटे थाय छ. गुणेसु मच्छरो अणत्थाय होइ । गुणेषु मत्सरोऽनर्थाय भवति । सुपर्णनो पर्याय मामूपा छे. "निक्खस्स पज्जाओ भूसणं अत्थि । निष्कस्य पर्यायो भूषणमस्ति । महिना शि५२ ०५२ भोर नाये छ. मंदिरस्स सिहरम्मि मोरो नच्चइ । मन्दिरस्य शिखरे मयूरो नृत्यति । આનંદ શ્રાવક સમ્યકત્વમાં નિશ્ચલ છે. आणंदो सावगो सम्मत्तंमि निच्चलो अत्थि. । आनन्दः श्रावकः सम्यक्त्वे निश्चलोऽस्ति । માણસ પાપનું ફળ જુએ છે, તો પણ ધર્મ કરી શકતો નથી, એથી બીજું શું આશ્ચર્ય ?. जणो पावस्स फलं पासइ, तहवि धम्मं न करेइ, तत्तो अन्नं किं अच्छेरं ?। जनः पापस्य फलं पश्यति, तथापि धर्म न करोति, ततोऽन्यत् किमाश्चर्यम् ? | બાળક પ્રભાતમાં પિતાને નમે છે અને પછી પોતાનું અધ્યયન કરે છે. बालो पहाए जणयं नमइ, पच्छा य अप्परं अज्झयणं करेइ । __बालः प्रभाते जनकं नमति, पश्चाच्चाऽऽत्मीयमध्ययनं करोति । વિહવળ માણસને કાર્યમાં ઉત્સાહ હોતો નથી. ५५विन्भलस्स जणस्स कज्जमि उच्छाहो न होइ । विह्वलस्य जनस्य कार्ये उत्साहो न भवति । ૫૫. સંજ્ઞાવાચક શબ્દની અંદર ' અને 'નો વધું થાય અને આદિમાં डोय तो ख थाय छे. (२/४) 'क'-पोक्खरं (पुष्करम्) । स्क-अवक्खंदो (अवस्कन्दः) , - निक्खं (निष्कम्) , - खंधो (स्कन्धः) ५६. शनी मं२ ह्व नो ब्भ qिeपे थाय छे. जिब्भा । जीहा । (जिह्वा)
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy