SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे माथी धुत् + इ + सीष्ट २-३-१५ धुत् + इ + पोष्ट ४-३-४ थी घोतिषीष्ट । શ્વસ્તની ભવિષ્યન્તી અને ક્રિયાતિપત્તિમાં રૂ લગાવી ગુણ ४२ धोतिता विगेरे ४२९. ___ रुच धातुन त शत रोचते त्या सिद्ध याय छे. द्युतादि धातु पुस २3 छे वृत् , स्यन्द, घृघ्ः शृध भने कृपू આ પાંચમાં વિશેષતા છે. वृत् धातु वर्तते त्या ॥२ मा. अवर्तिष्ट, अवृतत् परीक्षा - ववृते माशी: वर्तिषीष्ट श्वस्तनी मां वर्तिता. ॥११९॥ वृद्भ्यः स्यसनाः ३।३।४५।। वृतांदेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा स्यात् । वतिष्यते । पक्षे । वृत् विगैरे पांय पातुमाथी स्य भावि प्रत्ययो भने सन् प्रत्यय ५२मा २४ता तामा मात्मने विपे थाय छे. वृत् + इ + स्यते ४-३-४ नी गुप. २-३-१५ थी सू नो ए वर्तिष्यते - ५: नीयता सूत्र प्रभाले.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy