SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रिया व्याकरणे वि धिष्यामहे ९ । ऐधिष्यत ऐधिष्येताम् ऐधिsयन्त | ऐविष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् ये ऐविध्याहि ऐधिष्यामहि १० । द्युति दीप्तौ । लवोरुपान्यस्येति गुणे द्योतते १ । द्योतेत २ । द्योतताम् ३ | अद्योतत ४ । ७८ આમ થી જોડાયેલ ધાતુ આમ ની પહેલા જે ધાતુ જે રીતે હાય તે જ રીતે કર્તામાં આત્મનેપદી થાય છે. જો આત્મનેપદી હાય તા આત્મનેપટ્ટીનાં અને પરૌંપદ હોય તે પરીપદનાં રૂપ જોડાય છે. एध् + आम् + चक्रे एघांचक्रे परीक्षा. एधामास अम नां ३यो लेडाने. माशी: एधिषीष्ट. ―――― एविता विगेरे श्वस्तनी एविष्यते विगेरे भविष्यन्ती ऐधिष्यत विगेरे प्रियातिपत्ति. द्युत् धातु द्वीप - ४ - ३-४ थी गुलु द्योतते धत्याहि प्यार अजमां. ॥११७॥ योऽद्यतन्याम् ३ | ३ | ४४ ॥ . द्युतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा स्यात् । अद्यो तिष्ट । पक्षे ऌदिद्युतादिपुष्यादेः परस्मै इत्यङ् । अद्युतत्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy