SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः ।। અવિત્ પરક્ષા અને તે થવ પર છતા આદિમાં ફેરફાર ન થતો હોય તેવાં બે અસંયુકત વ્યંજનની મધ્યમાં રહેલા જ ને થાય છે અને દ્વિરુક્તિ થતી નથી (પરંતુ સ્વરાતિ પ્રત્યય પરમાં રહેતા સવરના કાર્યની પહેલાજ દ્વિરુક્તિ थाय छे. पत् + अतुस ४-१-२४ थी पेततुस् सेोरूः मने रुपदान्ते...थी पेततुः त्रीने पु. स. १. पेतुः थाय पेतिथ ४-४-८१ थी पत्यात् , पतिता. गद् धातुन। ३। गदति विगेरे शित् यारे ना ३॥ स२॥ छे. ॥८६॥ व्यजनादेोपान्त्यस्यातः ४।३।४७।। व्यञ्जनादेोतोरुषान्त्यस्यातः सेटि सिचि परम्मैपदे वृद्विर्वा स्यातू । अगादीत्-अगदीत् अगादिष्टाम्-अमदिष्टाम् अगादिषुः- | अगदिषुः ५ जगाद ६ । गद्यात् ७ गदिता ८ । गदिष्यति ९ । अगदिष्यत् १० । अर्द गतियाचनयोः । अर्दति ४ आर्दीत् ५ । आनर्द६ । अर्थात् ७ । अदिता ८। अदिष्यति ९ । आदिष्यत् १० । णिदु कुत्सायाम् । पाठे धात्वादेों नः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy