SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । मद्यतनी - अ + ष्ठा + दि २/३/९८ थी स्था + दि २।४।५२ थी स्था + सिचू + दि ४।३।६६ थी सिचू ना सोप अस्थात् श्रीने ५३५ महुपयन अस्थुः सिविदोऽभुवः थी पुस थाय ४/३/९४ थी आ ने। ५ थाय, ॥५८॥ स्थासेनिसेधसिधसिचूसञ्जां द्वित्वेऽपि २।३।४० ॥ उपसर्गस्थान्नाम्यादेः परेषां स्थादीनां सः षः स्यातू द्वित्वेऽपि । अध्यष्ठात् अध्यष्ठाताम् अध्यष्टुः ।। ઉપસર્ગમાં રહેલા નામિ અંતસ્થા કે વર્ગથી પર સ્થા सेनि, सिध, सिचू अने सज्ज धातुनां स नाथाय द्वित्व थयें છતે પણ મને 9 થાય છે. - अधि + अ + स्था + सिचू + त् मासूत्रथी पु तवर्गश्चवर्ग થી થાય ત્રણેય દાખલા એ જ રીતે સાધી લેવા. ॥५९॥ अघोषे शिटः ४।१।४५।। द्वित्वे पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे लुक् स्यात् । तस्थौ अधितष्ठौं तस्थतुः तस्थुः ६ । स्थयात् स्थेयास्ताम् । स्थेयासुः ७ । स्थाना अधिष्ठाता ८ । स्थास्यति अधिष्ठास्यति ९। अस्थास्यन अध्यप्ठास्यात् १० । मां अभ्यासे। मनति ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy