________________
३४ हैमलघुप्रक्रियाव्याकरणे
४-३-७१ थी अघ्रासीत् अघाताम, अघ्रासिटाम् अ + घ्रा + स् + इद + सिच् + ताम् २-३-१५ थी अघ्रासिष + ताम् २-३-६३ थी अघ्रासिष्टाम् आघ्रिषुसिः - अघ्रः
अ + घ्रा + सिच् + उस् ४-३-६७ थी सिच न विधे बा५ थाय त्यारे अघ्रा + उस ४-३-९४ थी अधुः विधे ४-५-८६ थी अघ्रासिषुः
આ રીતે પ્રા ની સંપૂર્ણ સાધનિક બનાવવી,
परीक्षामा प्रा+घ्रा ,१५४॥ द्वित्वे व्यञ्जनस्यानादेर्लुक् ४।१।४४ ॥
द्वित्वे पूर्वस्यानादेर्व्यञ्जनस्य लुक्न स्यात् । द्वितीय तुर्ययोः पूर्वी इति घस्य गत्वे । - द्वित्व थये छते पूना मनाहि या थाय छे.
घ्रा +न। ४-१-३९ थी ध्र + घ्रा ४-१-४४ थी घ्र + ब्रा ४-१-४२ ग+ घ्रा
॥५५॥ गहोर्जः ४।१४० ।। द्वित्वे सति पूर्वयोर्गहोजः स्यात् । जघौ जघ्रतुः जघुः ६ ।