SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३४ हैमलघुप्रक्रियाव्याकरणे ४-३-७१ थी अघ्रासीत् अघाताम, अघ्रासिटाम् अ + घ्रा + स् + इद + सिच् + ताम् २-३-१५ थी अघ्रासिष + ताम् २-३-६३ थी अघ्रासिष्टाम् आघ्रिषुसिः - अघ्रः अ + घ्रा + सिच् + उस् ४-३-६७ थी सिच न विधे बा५ थाय त्यारे अघ्रा + उस ४-३-९४ थी अधुः विधे ४-५-८६ थी अघ्रासिषुः આ રીતે પ્રા ની સંપૂર્ણ સાધનિક બનાવવી, परीक्षामा प्रा+घ्रा ,१५४॥ द्वित्वे व्यञ्जनस्यानादेर्लुक् ४।१।४४ ॥ द्वित्वे पूर्वस्यानादेर्व्यञ्जनस्य लुक्न स्यात् । द्वितीय तुर्ययोः पूर्वी इति घस्य गत्वे । - द्वित्व थये छते पूना मनाहि या थाय छे. घ्रा +न। ४-१-३९ थी ध्र + घ्रा ४-१-४४ थी घ्र + ब्रा ४-१-४२ ग+ घ्रा ॥५५॥ गहोर्जः ४।१४० ।। द्वित्वे सति पूर्वयोर्गहोजः स्यात् । जघौ जघ्रतुः जघुः ६ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy