SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६ हैमलघुप्रक्रिया व्याकरणे ॥४०॥ ॥ ४० ॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्ति: ५।४।९ ।। सप्तम्या अर्थी निमित्तं हेतुफलादि सामग्री कुतश्चिद् वैगुण्यात क्रियानभिनिर्वृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियानतिपत्तिः स्यात् । क्रियातिपत्तिः ३।३॥१६॥ परस्मैपदिनः । स्यत् स्यताम् स्यन् । स्यस् स्यतम् स्यत । स्यम् स्याव स्याम | -- आत्मनेपदिनः । स्वत स्येताम् स्यन्त स्यथाम् स्येथाम् स्यध्वम् t स्ये स्यावहि स्यामहि । सुवृष्टिश्वेदभविष्यत् तदा सुभिक्षमभविष्यत् । अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । पां पाने । अनुस्वार इनिषेधार्धम्. સપ્તમીનાં અનાં નિમિતવાળા એવા હેતુ અને ફળ વગેરેની સામગ્રી હાતે છતે ક્યારેક વિગુણપણાથી ક્રિયા ન થઈ. હાય ત્યારે સપ્તમીનાં અથમાં ક્રિયાતિપત્તિ થાય છે. જો સુવૃષ્ટિ થઈ હાત તા સુકાળ થાત.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy