SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया | ३६५. ધાતુના સ્વરૂપ અર્થ વારય હાતે છતે હૈં, ,િ અને स्तिव या त्रक्षु प्रत्यये। थाय छे. ufsai, gfa:, Scule, " | १६८ || दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खलु ५।३।१३९ ॥ कृच्छ्रार्थाद् दुरोऽकृच्छ्रार्थाभ्यां स्वीषद्द्भ्यां च पराद्वातेाः खल् स्यात् । दुःकरः कटः । सुशयं सुकरः । ईषच्छयम् । ईपत्करः । કૃચ્છ અમાં રહેલા દુર્ અને ધ્રુમ્ અથમાં રહેલા सु અને इषद् શબ્દથી પર રહેલા ધાતુથી વ પ્રત્યય થાય છે. दुकट: हुये राय तेथे ४८ छे इषद् शब्द अयता अर्थभां छे. ॥ १६९ ॥ शासियुधिदृखिधृषिमृषातोऽनः ५।३।१४१ ॥ कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वे म्य एम्य आदान्ताच्च धातोरनः स्यात् । दुःशासनः सुशासनः ईषच्छासनः ३ । दुर्योधनः ३ | दुर्दर्शनः ३ । दुर्घर्षणः ३ । दुर्मर्षणः ३ । दुरुत्थानम् ३ । 1 कृच्छ्र अर्थभां रखेसा दुर् भनें अर्कैच्छू अर्थ मां रडेला અને इषद् शब्६ थी पर रहेसा धातुथी अन प्रत्यय, थाय छे... दुः शासन:, शुशासन, दुर्योधनः, सुयोधनः, सू ॥ १७० ॥ प्राक्काले ५|४| ४७|| परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद्धाताः संबन्धे क्त्वा वा स्यात् | आसित्वा भुङ्के । हा --
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy