________________
कृदन्तप्रकिया ।
३४९. कुटिल द्रमति इति दन्द्रमणः, चड़क्रमणः, थाय.
॥११७॥ यजिजपिदंशिवदादूकः ३॥२॥४७॥ यङन्तेभ्य एम्यश्चतुभ्यं ऊकः स्यात् । यायजूकः । जनपूकः । दन्दशूकः । वावदूकः ।
यडन्त थेवा यजू, जप, दंश, वद् मा यार थातुमाथी उक प्रत्यय थाय छे. ययजू आगुणविन्दादेः थी यायज्, यायक जञ्जप्रका, दन्दशुकः, वावदूकः..
॥११८|| जागुः ५।२।४८॥ तस्मादुकः स्यात् । जागरुकः । (शमष्टकाधुजादिम्पश्च धिनणू वक्तव्यः)
जागृ धातुथी उक प्रत्यय थाय छे. . जागरुकः, ५-२-४९ थी योगी, भागी त्याहि. ॥११९॥ तेऽनिटश्चजोः कगौ घिति ४।२।१११॥
तेऽनिटो धातोश्वजोधिति प्रत्यये परे कगौ स्याताम् । शमी । योगी । भोगी। के इति किम् । अर्घ्यः ।
क्त प्रत्यय दात २ मनिह थातुम बाय तवा धातुએને જ છૂત હોય તેવા પ્રત્યય લાગતા ૨ અને 7 ને અનુક્રમે क् भने ग् थाय छे. शमी, योगी, भोगी छत्याल, क्त प्रत्यय न १ .