SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया | क्षामः, क्षामवान, शुष्कः, शुष्कवान, पक्वः, पक्ववान, ४-२-८९ थी निपातन थाय निर्वालु शब्द, ४-२-८० थी ते क्षीर विगेरे शब्दो निपातन थाय, ३३३ ॥७६॥ क्षुववसस्तेषाम् ४/४/४३ ॥ आम्यां परेषां क्तक्तवतुवत्वामिट् स्यात् । क्षुधितः २ / उषितः २ । क्षुध અને वस धातुथी क्त, क्तवतु गाने क्त्वा नी આદિમાં કૂદ થાય છે. क्षुधितः, उषित, ||७७॥ लुभ्यञ्चर्विमोहाचें ४ | ४ | ४४ ॥ आम्यां यथासङ्ख्यं विमोहनपूजार्थाम्यां क्तक्तवतुक्त्वामिटू स्यात् । विलुभितः २ । अञ्चितुः २ । लुभ् धातुने विभोउन अर्थमां ने अब धातुने अर्चा अर्थभां क्त, क्तवतु याने क्त्वा नी महिमां इद थाय छे. Gel, विलुभितः, या सूत्रथी अन- अश्चितः, ०४ इद थये। छे,. 9 ॥ ७८ ॥ ऋवर्णश्रयणुगः कितः ४ | ४|५७ || ऋवर्णान्तादेकस्वराद्धातोः श्रेरूणोश्व कित इट् न स्यात् वृतः श्रितः, ऊर्णुतः । एकस्वरादिति किम् । जागरितः । ટ્ટ વર્ણાન્ત એકસ્વરવાળા ધાતુથી ત્રિ અને રૂ શ્વાતુને सागेला कित् प्रत्ययांनी पूर्वे इद थती नथी.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy