________________
५-१-१२६ थी असूर्यपश्ण, ५-१--१२२ श्री कुलमुद्रुः , ५-१-१२७ थी इरमदः, ॥४०॥ नग्नपलितप्रियोन्धस्थूलसुभमाढयतदन्ताच्व्यर्थे ऽवे वः खिष्णुखुकसौ ५।१।१२८ ।। नाग्नादिभ्यः सप्तम्यस्तदन्तेभ्यश्चाच्च्यन्तेम्यथव्यर्थवृत्तिम्यः पराद् भुवः खिष्णुखुकजौ स्याताम् । अनग्नो नग्नो भवतीति नग्नभविष्णुः नग्नंभावुकः । तदन्ते सुनग्नंभविष्णुः सुनग्नभावुकः इत्यादि ।
नग्न, पलित, प्रिय, अन्ध, स्थूल, सभग, आय, च्चि પ્રત્યયન અર્થને જણાવનાર પરંતુ વિ પ્રત્યય સિવાયને પ્રત્યય હેતે છતે મૂ ધાતુથી વિષ્ણુ અને સુગ પ્રત્યય थाय छे. अनमः नग्नः भवति इति नग्नभविष्णु, नग्नभावुक, તે સાતેય શબ્દ અન્તમાં હોય તે પણ લાગે
॥४१॥ कृगः खनट् करणे ५।१।१२९ ।। नग्नादिसप्तकादच्ळ्यन्ताच्च्व्यर्थवृत्तेः परात् कृगः करणे खनटू स्यातू । अनग्नो नग्नः क्रियतेऽनेनेति नग्नकरणं द्यूतम् । सुनग्नकरणम् ।
च्चि प्रत्ययन अर्थात च्चि प्रत्यय लाग्या सिवायना नम, पलित, प्रिय, अन्ध, स्थूल, सुभग, आठय शपथी ५२ कृ