SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ कदन्तशकिवा देव ने बात આ એ ક્રમથી પરમાં રહેલા ધાતુથી રૂ પ્રત્યય થાય છે. देवान आप्नोति इति देवापिः, वातापिः, ३१५ ||३०|| शकृत्स्तम्बादत्सव्रीहौ कृगः ५ | १ | १०० ॥ आम्यां कर्मम्यामनयोः कत्रोः कृगः इः स्यात् । शकृत्करि : वत्सः स्तम्बकरित्रीहिः । ( किंयत्तद्बहोर : ) किङ्करः यत्करः 9 तत्करः बहुकरः । રાત્ અને તન્ત્ર આ એ ક્રમ થી પરમાં જો વત્સ અને શ્રીહિ કર્તા હાય તો તેનાથી પરમાં રહેલા હૂઁ ધાતુને પ્રત્યય થાય છે. शकृत् करेति इति कृतकरिः बत्सः, स्तम्बं करोति इति स्तम्बकरिः, ५-१-१०१ थी किङकर, यत्कर, तत्कर, बहुकर, ॥ ३१ ॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्त्राद्यन्तानन्त कारबाह्नह्वरुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्गाक्षपणक्षणदारजनिदोषा दिनदिवसाट्टः ५ १|१०२ ॥ एभ्योऽष्टाविंशतेः परात् कृगष्ट स्यात् । संख्याकर इत्यादि । આ અઠ્ઠાવીસ ક્રમથી પરમાં રહેલા છે ધાતુથી ટ -
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy