________________
कृदन्तप्रक्रिया |
||२४|| अहेऽच् ५|१|९१॥
आत्मम्भरि, उदरम्भरि,
३१३
कर्मणः परादरच् स्यात् । पूजार्हः साधुः, पूजार्हा साध्वी । ક્રમ થી પરમાં રહેલ અર્ફે ધાતુથી અર્ પ્રત્યય થાય છે. पूजा अर्हति इति पूजार्हः साधु, पूजा साध्वी.
॥२५॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद् ग्रहः ५१११९२ ॥
एभ्यो दशम्यः कर्मम्यः पराद् ग्रहेरच् स्यात् । धनुर्ग्रहः । ધનુર્ વિગેરે ક્રશ કર્મોંથી પરમાં રહેલ ગહૂ ધાતુથી
अच् प्रत्यय थाय छे.
धनुः गृहणाति इति घनुर्ग्रहः,
||२६|| आयुधादिभ्यो भृगोऽदण्डादेः ५११९४ ॥ दण्डादिवदावादेः पाराद्वगोऽच् स्यात् । धनुर्धरः । भूधरः । अण्डादेरिति किम् । दण्डधारः ।
સ્ૐ વિગેરે સિવાયના આયુધ વિગેરે કથી પરમાં રહેલા હૂઁ ધાતુથી ર્ પ્રત્યય થાય છે. धनुः घरति इति धनुर्धर भूधर रियाहि ले दण्ड विगेरे भांडे લળ થયા છે માટે વૃદ્ધિ
ઈત્યાદિ
शब्द भावे तो दण्ढघार