SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०२ हैमलघुप्रक्रियाव्याकरणे જટે નાસ ન હોય અને મને કર્મણીનું રૂપ બનાવવું હોય ત્યારે. ॥७॥ मोऽकनियमिनभिगमिवम्याचम ४।३।५५॥ ___ कम्यादिवर्जमान्तस्य धातोणिति कृति जौ च वृद्धिर्न स्मात् । असमीति निषेधे अकामि । (विश्रमेवा) व्शश्रामि-व्यश्रमि । कम्, यम् , रम्, नम् , गम् , वम् , तया आचम् । 'धातुमान छ।डीने म् मत घातुने तन मित णित् પ્રત્યય પરમાં રહેતા અથવા =" પ્રત્યય પરમાં રહેતા વૃદ્ધિ थती नथी. अशमि त्याहि ५६५ ते ४ विगेरे थातुमा २सो .. २ तो अकायि त्यादि ४-३-५६ था व्यश्रामि, व्यश्रमि, ॥८॥ ख्णिमोर्वा ४।४।१८६॥ लभः स्वरानोन्तो वा स्यात् जौ ख्णमि च । अलोमिअलम्भि । भञ्जनौं वा लोपः स्यात् । अभाजि-अभन्जि । भावो 'धात्वर्थस्तस्यैकत्वादात्मनेपदैकवचनम् । चैत्रण भूयते १० । लजासतास्थितिजागरणं, वृद्धिक्षयभयजीवितमरणम् । शपनकोडारुचिदीप्त्यर्थी धातव एते कर्मविभुक्ता ॥१॥
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy