SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया । २९५ मैथुन अथवा मेवा घृष भने अश्व Avथी क्यन् પ્રત્યય પરમાં રહેતા અંતે પ થાય છે. वृषस्यति गौ-साय माहने छे छे. अश्वस्यति वडवा-घाडी घोडाने छे छे. ॥१४॥ अस च लौल्ये ४।३।१९५॥ . भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः रसोऽम्म् चान्तः स्यात् । द्विस कारपाठान्नास्य षत्वम् । दषिस्यति दध्यस्यति । ભેગની ઈચ્છાને અતિરેક ગમ્યમાન હોતે છતે રજૂ પ્રત્યય પરમાં રહેતા નામથી પર અંતે ૪ આગમ થાય છે. दचिंइच्छति इति दध्यस्यति, दस्यति मी स्स मागम पाथी नस्सः थी स न थथे नही ॥१५॥ णिबहुलं नाम्नः कृगादिषु ३।४।४२॥ कृगादीनां धातूनामर्थे नाम्नो णिज् बहुलं स्यात् । त्रन्त्यसरादेरित्यन्त्यस्वरादिलुकि. मुण् करोति भुण्डयति छात्रम् । पटुमाचष्टे पटयति । वृझे पियति वृक्षयति । कृतं गृहाति कृतयति । कग विगेरे पातुमान अमां ५५ नामयी णिचू પ્રત્યય બહુલતાએ થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy