________________
२९२
हैमलघुप्रक्रियाव्याकरणे
हसः इव आचरति, हंस + क्यड + अ + ति . . ४-३-१०८ थी दी हसायते पाीन ३ मा माया प्रमाणे ३-४-२७ मुं॰ सूत्र inal पयः इव आचरति इति पयायते पयस्यते ३-४-२८ थी नित्य स नथता औजायते, अप्सरायते ऋतारीः थी री यता मात्रीयते स्येतायते सूत्रन टीsi avit प्रमाणे पुंवत् બનાવે ત્યારે.
॥७॥ नं क्ये १।१।२२।।
नान्तं नाम क्ये परे पदं स्यात् । राजीयति राजायते । व्यक्ये इत्यवादेशे गव्यते ।
– અન્તવાળું નામ ય પ્રત્યય પરમાં રહેતા પદસંરક या छे.
राजानम् इच्छति इति राजन् + क्यन् मा स्थी ५६ त्यारा २-१-९१ थ न नो . बो५ राज + क्यन् ४-३-११२ थी राजीयति, भा. ५ राजायते, रायक्ये सूत्रथी अव आहेश यता गव्यति, गप्यते त्याहि.