SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९२ हैमलघुप्रक्रियाव्याकरणे हसः इव आचरति, हंस + क्यड + अ + ति . . ४-३-१०८ थी दी हसायते पाीन ३ मा माया प्रमाणे ३-४-२७ मुं॰ सूत्र inal पयः इव आचरति इति पयायते पयस्यते ३-४-२८ थी नित्य स नथता औजायते, अप्सरायते ऋतारीः थी री यता मात्रीयते स्येतायते सूत्रन टीsi avit प्रमाणे पुंवत् બનાવે ત્યારે. ॥७॥ नं क्ये १।१।२२।। नान्तं नाम क्ये परे पदं स्यात् । राजीयति राजायते । व्यक्ये इत्यवादेशे गव्यते । – અન્તવાળું નામ ય પ્રત્યય પરમાં રહેતા પદસંરક या छे. राजानम् इच्छति इति राजन् + क्यन् मा स्थी ५६ त्यारा २-१-९१ थ न नो . बो५ राज + क्यन् ४-३-११२ थी राजीयति, भा. ५ राजायते, रायक्ये सूत्रथी अव आहेश यता गव्यति, गप्यते त्याहि.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy