________________
यजन्तप्रक्रिया । २८३ ह्रस्व * मन्तवा यन्त थातुनु द्वित्व थये छते. પૂનાને અંતે રી થાય છે.
२।३।९५ थी न् न। ण न थये.. ४।३।१० गुष्य स्मर, सस्मर, सास्मर, सास्मयते शीशूयते शेश्वीयते.
॥१७॥ वञ्चस्त्र'सध्वंसद्मशकसप
नीः ४ ११५० ॥
एषामष्टानां यडि द्वित्वे पूर्वस्य नीरन्तः स्यात् । ना व्यञ्जनस्येति नलुपि, वनीवच्यते सनीस्रस्यते इत्यादि । (ब्येस्यमार्यडि वृत् स्यात् ) वेवीयते सेसिम्यते । (चायः कीर्यडि ) चेकीयते । वशेरयङीति वृनिषेधात्, वावश्यते । बोभूयते ४ । अबोभूयिष्ट ५ बाभूयांचके ६। .
वच. संभ, ध्वंस, भ्रंश, कस, पत , पद् भने स्कन्द् . આઠ ધાતુઓને થડ પ્રત્યય પર છતાં દ્વિત્વ થયે છતે પૂર્વનાંને અરે ની થાય છે. वनीवच्यते सनीलस्यते वेवायते सेसिम्यते ४।११८६ थी चेकीयते नशेरयति से प्रभाव यत्न निषेध यवायी वावश्यते ४।१।४८ થી પૂર્વનાંને ગુણ થાય.