SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७८ हैमलघु प्रक्रियाव्याकरणे अरि इत्यत्र यवर्जनाद्ये परे रो द्वित्वं स्यादेव । अशर्यते । सोसूत्र्यते । मोमूत्रयते । सोमूच्यते । अशाश्यते । प्रोष्णनूयते । दीर्घश्च्वति दीर्घे, तोष्ट्रयते । अद, ऋ, सूत्र, मूत्र, सूचू, अशू भने उर्णु मा सात ધાતુઓને મૂશા અને ામાન્ય અર્થમાં યડૂ વિકલ્પે થાય છે. अट्य स्वराद्वेद्वीतीय थी अदयदय ४-१-४४ थी अट + यङ = खू नो बोप ४-१-४८ थी अटाटूयते ऋ + यड ४-१-१० गुष्णु अर्य अयि रः सूत्रथी य द्विरुस्त न थाय तेथी अर ४-१-४८ थी अरायते, सूत्र + यड् ससूत्र + यडू ४-१-४८ થી સેસૂર્યંતે બાકીનાં રૂપે) ટીકામાં આપ્યા પ્રમાણે સાધવા प्रार्णानूयते ताष्ट्र्यते ४-३ - १०८ थी हीध ॥६॥ गत्यर्थात् कुटिले ३४ ११ ॥ व्यञ्जन 'देरेकस्वरान्दत्यर्थात् कुटिल एवार्थे वर्तमानाद्वातोयंड् स्यात् । વ્યંજનાદિ એકસ્વરવાળા ગતિઅવાળા ધાતુને માત્ર કુટીલ અમાં જ ચડ્. પ્રત્યય થાય છે. ||७|| मुरतोऽनुनासिकम्य ४ । ११५१ ॥ आत्परो योऽनुनासिकस्तदन्तस्य यदि द्वित्वे पूर्वस्य
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy