SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७४ हैमलघुप्रक्रियाव्याकरणे ॥२७॥ दीङः सनि वा ४।२।६॥ सनि वा आत् स्यात् । दिदासते-दिदीषते । अव्याप्यस्य मुचेर्मोग् वा न च द्विः । मोक्षति-मुमुक्षति । सकर्मणस्तु मुमुक्षति वत्सम् । दीङ् घातुन स्वरने। सन् प्रत्यय ५२मा खेत। इन आ विक्ष्ये याय छे. दिदासते, दिदीषते ४-६-१९ थी मुचु ना मार द्विहित थाय नही: मोक्षति, मुमुक्षति ॥२८॥ गुपतिजोगर्हाक्षान्तौ सन् ३।४.५॥ गुपो गर्दायां तिजः क्षान्तौ च वर्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते तितिक्षते ।। | ગુપ ધાતુને ગહ અર્થમાં અને તિર ધાતુથી ક્ષતિ અર્થમાં સ્વાર્થમાં સન્ પ્રત્યય થાય છે. जुगुप्सते, तितिक्षते. ॥२९॥ कितः संशयप्रतीकारे ३॥४६॥ संशयप्रतीकारार्थात्कितः स्वार्थे सन् स्यातू । विचिकित्सति चिकित्सति । સંશય અને પ્રતિકાર અર્થમાં રહેલા એવા વિત્ત ધાતુથી સવાર્થ માં સન્ પ્રત્યય થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy