SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५८ हैमलघुप्रक्रियाच्या करणे વિમ્ કર્તા હોતે છતે સુધ્ ધાતુનાં ઉપાન્ય ૩ ને દીધ ૩ વિકલ્પે થાય છે. देोषयति, दूषयति, गोहः स्वरे सूत्रथी गृहयति. घटादेर्हस्व दीर्घ ... सूत्रथी घटयति, अघाटि, अघटि, घाटघाट, घटघटं, ५|४|४८ थी खणम् प्रत्यय. ॥२९॥ कगेवनूजनैजृष्क्रसरञ्जः ४२|२५|| ४।२।२५॥ एषां षण्णां णौ ह्रस्वो भवति । ञिणम्परे तु णौ वा दीर्घः । कगयति । जनयति ( णौ मृगरमणे रज्जेनो लुकू ) रजयति मृगान् । अराजि - अरजि । कन्, वन्, जन्, जृष्, क्नस् भने रञ्ज भाछ धातुઆથી ના પ્રત્યય લાગતા દી સ્વર હસ્વ થાય છે બિ અને નમ્ છે પરમાં જેને એવા નિ પ્રત્યય ૫રમાં રહેંતા વિકલ્પે દીઘ થાય છે, कायति, जनयति, ४/२/५१थी नू नो बोय थता रजयति, अराजि, अरजि. ||३०|| अमोऽकम्यमिचमः ४२|२६|| कम्यमिचमिवर्जस्यामन्तस्य णौ ह्रस्वः स्यात् त्रिणम्बरे तु णौ वा दीर्घः । रमयति ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy