SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भिगन्त प्रक्रिया | रेपयति. कन्यू-२ 424-249108 $221. क्ष्माय - पाववु. ॥१०॥ ||१०|| खोः प्वयव्यञ्जने लुकू ४|४|१२१ ।। २५१ पौ यूवर्जव्यञ्जनादौ च य्वोर्लुक् स्यात् । क्नोपयति क्षमापयति । दापयति । अदीदपत् । પુ આગમ થયા હૈાય ત્યારે અથવા આદિમાં ય સિવાયનાં વ્યંજનાદિ પ્રત્યયા લાગતા ગ્ અને प ના લુરૂ થાય છે. धनुय् - यू नो होय, क्न्य-नाथ ने सोय पू उभेराय तेथी क्नापयति. क्ष्माययति, दापयति, अदीदपत्. ॥ ११ ॥ णौ क्रीजीङः ४ |२| १० || 7 एषां याणां णौ आत् स्यात् । क्रापयति जापयति । अध्यापयति । क्री, जि ने अधि + आ मात्र धातुमानां स्वर નિ પ્રત્યય પરમાં રહેતા ગા થાય છે. क्रि- मा. सूत्रथी का ४। २ । २१ थी क्रापयति, जापयति, अध्यापयति, i
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy