SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चुरादयेः । २४३ नाम् अचूचुरन् ५ । धातोरनेकस्वरादाम् । चोरयामास ६ । चोर्यात् ७ । चोरयिता ८ । चोरयिष्यति ९ । अचोरयिष्यत् १० । पूजण् पूजायाम् । पूजयति ४ । अपूपुजत् ५ । चितणू संवेदने । चेतयति ४ । अचिचेत् ५ । चितुग् स्मृत्याम् | उदितः स्त्ररान्नोऽन्तः । चिन्तयति ४ । अचिन्तित् ५ । कृतणू संशब्दने । અનિટ્ અશિત્ પ્રત્યય પરમાં રહેતા fળ પ્રત્યયના લુફ थाय छे. चर् + णि + ङ + त् द्वित्व भने स्व थता चुचुर+णि + इ + त ३० सूत्रथी दीर्घ अचूचुरत् ३।४४६ थी चोरयामास माडीनां टीडा भुल् पूज़ धातु पूल ४२वी. દશેય કાળનાં રૂપે પુર પ્રમાણે. चित्-धातु या वु. ४ । ४ । ९८ थी चिन्तयति, दी४ थशे नहीं. कृत्-ठीर्तन ४२ ॥५॥ कृतः कीर्तिः ४/४/२२ ॥ कृतण : कीर्ते इत्यादेशः स्यात् । कीर्त्तयति ४ । कृत् धातु की महेश थाय छे. कीर्त्तयति.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy