________________
चुरादयेः ।
२४३
नाम् अचूचुरन् ५ । धातोरनेकस्वरादाम् । चोरयामास ६ । चोर्यात् ७ । चोरयिता ८ । चोरयिष्यति ९ । अचोरयिष्यत् १० । पूजण् पूजायाम् । पूजयति ४ । अपूपुजत् ५ । चितणू संवेदने । चेतयति ४ । अचिचेत् ५ । चितुग् स्मृत्याम् | उदितः स्त्ररान्नोऽन्तः । चिन्तयति ४ । अचिन्तित् ५ । कृतणू संशब्दने ।
અનિટ્ અશિત્ પ્રત્યય પરમાં રહેતા fળ પ્રત્યયના લુફ थाय छे.
चर् + णि + ङ + त् द्वित्व भने स्व थता चुचुर+णि + इ + त ३० सूत्रथी दीर्घ अचूचुरत् ३।४४६ थी चोरयामास माडीनां टीडा भुल्
पूज़ धातु पूल ४२वी.
દશેય કાળનાં રૂપે પુર
પ્રમાણે.
चित्-धातु या वु. ४ । ४ । ९८ थी चिन्तयति, दी४ थशे नहीं. कृत्-ठीर्तन ४२
॥५॥ कृतः कीर्तिः ४/४/२२ ॥
कृतण : कीर्ते इत्यादेशः स्यात् । कीर्त्तयति ४ ।
कृत् धातु की महेश थाय छे.
कीर्त्तयति.