________________
२३४ हैमलघुप्रक्रियाव्याकरणे एषामीयंञ्जनेऽद इतीत्वे, क्रीणीतः । श्नश्चात इत्यालोपे क्रीणन्ति १ । क्रीणीयात् २ । क्रीणातु-क्रोणीतात् क्रीणीहि ३ । अक्रीणात् ४ । अऋषीत् ५ । चिक्राय चिक्रियतुः चिक्रयिथ-चिक्रंथ ६ । क्रीयात् ७ । क्रेता ८ । वेष्यति ९ । अक्रेष्यत् १० । क्रीणीते क्रीणाते क्रीणते ४ । अक्रष्ट ५ ! चिक्रिये ६ । ऋषीष्ट ७ । (परिव्यवाक्रिय आत्मनेपदमेव) एवं प्रीपशू तृप्तिकान्त्योः । प्रीणाति १० । प्रीणीते १० । मींग्श हिंसायाम् । अदूरुपसर्गेति णत्वे,: प्रमीणाति ४ । क्री धातु भरी
क्री विगेरे धातुमाथी ४ामा ४ाये| शित् प्रत्यय પરમાં રહેતા શના પ્રત્યય લાગે છે. क्रीणाति, एवार्मी व्यंजनेऽदः थी कोणीतः इनश्वातः थी अ ना यो५ क्रीणन्ति, पतनी अक्रैषीत् ५रीक्षा चिनाय, माशी: क्रीयात्, બાકીનાં આ. ૫ નાં રૂપે ટીકામાં આપ્યા મુજબ प्री थातुन ३५ो को भु४५ सभाका
॥२॥ मिग्मीगोऽखलचलि ४।२।८ ।। अनयोर्यपि खल अच् अल्बर्जे ऽकिति च विषये आः स्यात् । अमासीत् ५ । ममौ मिम्यतुः ममिथ-ममाथ ६।