________________
૨૨૮
આ. પ વિગેરેનાં રૂપે! ટીકા મુજબ
छिद्
भजू -लांगवु ३२४८२ थी नू नो ड् भजू इत्यादि माहीनां ३यो टीम भु
भनज्मि
हैं लघु प्रक्रिया व्याकरणे
भुज् - पान ४२
भुवक्ति मे प्रभा ३यो टीम प्रमाणे वा.
||२|| भुजात्रा ३३३७ ॥
॥२॥
पालनादन्यार्थाद् भुनक्तेः कर्तर्यात्मनेपद ं स्यात् । भुक्त ४ । अभुक्त ५ । बुभुजे ६ । भुक्षीष्ट ७ । अञ्जौपू व्यक्तिप्रक्षण - कान्तिगतिषु । अनक्ति अङ्क्तः १ । अञयात् २ । अनक्तु अधि - अक्तात् ३ । आनक् २ । ४ ।
પાલન કરવું' અર્થાંવાળા સિવાયનાં મુળ ધાતુને કર્તામાં આત્મનેપ થાય છે.
भुङक्ते परीक्षा बुभुजे माशी: भुक्षीष्ट अञ्ज-व्यस्त ४१, योपडवु, गति ४१वी, g
अनक्ति, अङक्तः अञ्ज्यात्,
५.अभी - अडिग्ध, आनक्, ग
|13|| fats: 818168 11
अजेः सिच आदिरिट् स्यात् । आश्रीत ६ । आनञ्ज ६ । अज्यात ७ । औदित्त्वात् अङ्क्क्ता अश्चिता ८ ।