SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२४ तेथी अस्राक्षोत् मस्तू-धातु महावु साई ४२वु मज्जति इत्यादि यार अजनी ३यो हैम लघु प्रक्रिया व्याकरणे ||८|| मस्जेः सः ४|४|११० ॥ मस्जेः स्वरात्परस्य सस्य स्थाने धुटि परे नोऽन्तः स्यात् । अमाक्षीत् अमाङ्काम् ५ । ममज्ज ममज्जिथममङ्क्थ ६ | मज्ज्यात् ७ । मङ्क्ता ८ | मङ्क्ष्यति ९ । दन्त् प्रेरणे । नुदति १० । पाणिनीयास्त्वेन मुभयपदिनं पठन्ति 1 नुनुदे 1 स्पृशत् संस्पर्शे । स्पृशति ४ । अस्प्राक्षीत्अस्पार्क्षत अस्पृक्ष त ५१ स्प्रष्टा - स्पष्ट ८ 1 स्प्रक्ष्यति - स्पयति ९ । विशंत प्रवेशने | अविक्षत् ५ वेष्टा ८ । वेपति ९ । निपूर्वाद्विश आत्मनेपद भवति । निविशते । एवं मृशत् आमर्शने । इयत इच्छायाम् । गमिपद्यमश्छः । इच्छति ४ । ऐषीत ऐषिष्टाम् ५ । इयेष ६ । इति परस्मैपदिनः । ओविजेति भयचलनयाः । प्रायेोऽयमुत्पूर्वः । उद्विजते ४ ॥ (विजेरिट विद्वत्स्यात्) उद्विजिता ८ । ओलस्जैति व्रीडे !. छज्जते ४ । अलज्जिष्ट ५ । ललज्जे ६ । लज्जिपीष्ट ७८. जुषैति प्रीतिसेवनयेाः जुपते १० । इत्यात्मनेपदिनः । મગૢ ધાતુના સ્વરથી પર સનાં સ્થાને છુરૂ પ્રત્યય પરમાં ·
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy