SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१८ हैमलघुप्रक्रियाव्याकरणे अतुदत ४ । अतुत्त अतुत्साताम् । तुतुदे ६ । तुत्सीष्ट ७ । भ्रस्जीत् पाके । तुद्-व्यथा ४२वी तुदादि धातुमाथी ४ाम वायस शित प्रत्यय ५२मा રહેતા શ પ્રત્યય લાગે છે तुदति, प्रत्यादि सतनी अतौत्सीन सिञ्चिपरस्मै... બાકીના પરપદ તથા આત્મને પદીનાં રૂપે टla प्रमाणे ngal स२५ छ. भ्रस्जू पापवु. ॥२॥ ग्रहवश्वभ्रस्जप्रच्छः ४३११८४॥ एषां सस्वरान्तस्था कृिति वृत्स्यात् । सस्य शषौ इति सस्य शत्वे, तृतीयस्तृतीयश्चतुर्थे इति शस्य जत्वे, भृजति ४ । महू ब्रश्च भ्रस्न मन प्रच्छ धातुन २१२ सति मतस्थानुकित डि'त प्रत्यय ५२मा २ता यकृत् याय छे. भ्रस्ज् + श + ति १-३-६१ थी भ्रश् + श + ति १-३-४९ थी भ्रज + अ + ति मा सुरक्षी भृजति ઈત્યાદિ ચાર કાળમાં રૂપો જાણવા. ॥३॥ भृज्जो मर्ज ४४६॥ भृज्जतेरशिति भर्ज वा स्यात् । अभाीत् । संयोगस्यादाविति स्लुकि, अभ्राक्षी ५। बमर्ज-वज्ज वर्जतुः
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy