SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ६ हैमलघुप्रक्रियाव्याकरणे सः धार्मिकः भवति . तथाभि छे. भू + अ + ति ३/४/७१ थी भू + अ + ति ४/३/१ थी भा + अ + ति १/२/२४ थी भन् + अ + ति = भवति भवतः - तेरे छे. भवतस् सुधी १५२ प्रमाणे. २।१।७२ थी भवतम् ११३५३ थी भवतः थाय भवन्ति - तो छ. मव् + अ + अन्ति २।१।११३ थी पूनां अन तेवी रीत भव् + अ + सि = भवसि - भवतर प्रमाणे भवथ બીજેપુરૂષ બહુવચન મવથ તેજ પ્રમાણે થાય. ॥८॥ मव्यस्याः ४।२।११३।। धातोविहिते मादौ वादौ च प्रत्यये परे अत आः स्यात् । अह' भवामि । आवां भवावः । वयं भवामः । अन्यदर्थादिद्वयत्रययोगे पराश्रयमेव वचनम् । स च त्वं च भवथः । स च त्वं चाहं च भवामः । ધાતુથી કહેવાયેલ સ્ કારાદિ અને ૩ કારાદિ પ્રત્યય પરમાં રહેતા પૂર્વનાં ૩ ને ગા આદેશ થાય છે. भव् + अ + मि मा सूत्रथा आ यये। भवामि भवावः, भवामः ५ ते प्रमाणे
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy