SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ जुहोत्यादयः । ८५ मा: - हूयात् ५ - होता वि - होष्यति हा पातु - त्याग ४२वो जहाति १ सूत्रथी ४२५ थये। छे. ॥३॥ हांकः ४।२।१०० ।। हाको व्यश्चनादौ शित्यविति आत इर्वा स्यात् । जहितः । पक्षे । हाक् पातुन आ नो या भवितशित प्रत्यय પરમાં રહેતા રુ વિકલ્પ થાય છે. हा + हा + ति हूस्वः हहाति जहाति हहा + तस् जहितः વિક૯પે નીચેના સૂત્ર પ્રમાણે ॥४॥ एषामीर्व्यञ्जनेऽदः ४।२।९७ ।। एषामिति न्युक्तानां जक्षपञ्चतः श्नश्चातः शित्यविति व्यञ्जनादावी: स्यात, दासंज्ञं वर्जयित्वा । जहीतः । श्नश्चात इत्यालुकि, जहति । जहासि जाहथ:-जहीथः जहिथ-जहीथ १ । દ્વિરુક્ત થયેલા ધાતુથી તેમજ લક્ષ વિગેરે પાંચ ધાતુથી પમાં રહેલા ૨ ના પ્રત્યાયનાં અને વ્યંજનાદિ અવિતશિત
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy