SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७२ हैमलघुप्रक्रियाव्याकरणे इड् पातु स्तुति ४२वी. इड + ते अधोषेप्रथमो...थी इद + ते १-३-६० थी इटे. ॥५४॥ ईशीडः सेध्वेस्वध्वमोः ४।४।८७॥ . आभ्यामेष्विट स्यात् । ईडिषे ईडाथे ईडिध्वे । ईडे ईड वहे ईमहे १ । ईडीत २ । ईट्टाम ३ ऐट्ट ऐडिष्ट ५ । गुरूनाम्पादेरित्यामि ईडांचक्रे ६ । ईडिषीष्ट ७ । ईडिता ८ । ईडिष्यते ९ । ऐडिष्यत १० । ईरिक गतिकम्पनयोः इते १ । ईरीत २ । ईमि इ ईर्ध्वम् ३ । ऐर्त ४ । ऐरिष्ट ५ । ईरांश्चक्रे ६ । ईरिषीष्ट ७ । ईरिता ८ । ईरिष्यते ९ । ऐरिष्यत १० । ईशिक ऐश्वर्ये । ईष्टे ईशिषे ईशिध्वे १ । ईशीत २ । ईष्टाम् ३ । ऐष्ट ४ (ऐशिष्ट ५ । ईशांचक्रे ६. ईशिषीष्ट ७ ईशिता८ ! ईशिष्यते ९ । ऐशिष्यत १० । वसिक आच्छादने । वस्ते १ । बसीत २ । वस्ताम ३। अवस्त ४ । अवसिष्ट ५ । ववसे ६ । वसिषीष्ट ७ । वसिता ८ । वसिष्यते ९ । अबसिष्यत १० । आङः शामूकि इच्छायाम् । आशास्ते १० । आङपूर्वत्व प्रायिक तेन प्रशास्महे इत्यपि सिद्धाम् । आसिक उपवेशने । आस्ते १ । आसीत २ । आस्ताम् ३ । आस्त ४। आसिष्ट ५। दयायास्कासः । आसांचके ६ । आसिपीष्ट ७ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy