SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६२ हैमलघुप्रक्रियाव्याकरणे ॥३९॥ वेत्तेः कित् ३६४५१॥ चेत्तेः परस्याः परोक्षाया आम्बा स्यात, स च कित । विदाञ्चकार ३ । पक्षे विवेद विविदतुः विविदुः । विवेदिथ ६ । विद्यात् विद्यास्ताम् विद्यासुः ७ । वेदिता ८। वेदिष्यति ९ । अवेदिष्यत् १० । हनंक हिंसागत्यो । हन्ति । नेङमादेवि गत्वे, प्रणिहन्ति । यमिस्मीति नलुपि, हतः । गमहनेत्युपान्त्यलुपि, हनो इनो भ इति धादेशे, धन्ति । हनो धीति णत्वप्रतिषेधे, प्रश्नन्ति । हंसि हथः हथ । हन्मि हम्बः हन्मः । . विद पातुथी ५२मा २२सा परीक्षामा स्थाने आम् विये याय . मने ते त् थाय .. विदासकार वेदिता 21 UILE वृत्ति प्रमाणे. छन् - पातु । म मा. हन्ति २-३-७९ थी न न तथा प्रणिहन्ति, हन् । तस् ४-२-५.५ थी + ५ : ४-२-४४ थी छन् नi अ ५ यता.. हन् + अन्ति नो थी नन्ति हनो घि सूत्रथा न न ण न निषेध छ तथा
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy