SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १५५ जागृ, उष् भने सम् भने इन्ध धातुने audel परोक्षाने સ્થાને આ વિકલ્પ થાય છે. जागरञ्चकार, पक्ष. ॥३१॥ आद्योंश एकस्वरः ४।१।२।। अनेकस्वरत्य धातोराद्य एकस्वरोऽवयवः परोक्षाङे घरे द्विः स्यात् । (जागुर्बिणवि वृध्धिः स्यात्) नामिनोऽकलिहलेगिति सिद्धे नियमार्थमिदम् । तेनान्यत्र (जागरणां। णिति वृद्धिर्न स्यातू । जजागार । अवित्परोक्षायाः कित्त्वे (जागुः किति गुणः स्यात् ) जजागरतुः जजागरुः । अनेकस्वरत्वात तृनिनित्या निम्त्वाभवेन ऋत इतींइनिषेधाभावे जजागरिथ जजागरथुः जजागर । जजागार-जजागर जजागरिव जजागरिम ६। जागर्यात् ७ । जागरिता ८ । जागरिष्यति ९ । अजागरिष्यत् १० । चकास दीप्तौ । ऋकार इत् । चकास्ति चकास्तः चकासति १ । चकास्यात् २ । चकास्तु (हेधिः सोधि वा लुक) चकाधि-चकाद्धि ३ । अचकात् अचकास्ताम् अचकासुः । अचकाः-अचकात् ४। अचकासीत् अचकासिष्टाम् अचकासिषु । ऋदिवादडागमे अचकासत् ५ । चकासांचकार चकास्यात् ७ । चकासिता ८ । चकासिष्यति ९ । अचकासिष्यत् १० । शासक अनुशिष्टौ । शास्ति ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy