SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ बादयः उभयपदिनः । सवि वत्स्यति याच मांग ચારિ ઈત્યાદિ ચાર કાળમાં બાકીનાં ટીકામાં આપ્યા પ્રમાણે गुहू धातु-sis: ॥१८९॥ गोहः स्वरे ४।२।४२॥ कृतगुणगुहः स्वरादावुपान्त्स्य ऊत्स्योत । गृहति १ । गृहेत २ । गृहतु ३। अगृहत् ४ । अगहीत् । इडभावे हशिट इति सकि अधुक्षत् अगूहिष्टाम्-अधुक्षाताम् अगूहिषुः अधुक्षन् ५ । जुगूह जुगुहतुः । जुगुहुः । जुगूहिथ-जुगोढ जुगुहथुः जुगूह ६ । गुह्यात । गृहिता-गोढा ८। गूहिष्यति घोक्ष्यति ९। अगृहिष्यत्-अधोक्ष्यत् १० । गहते. ४ । अगूहिष्ट्र । इडभावे सकू । કરાયેલો છે ગુણ જેનો એવા હું ધાતુનાં ઉપન્ય છે ને સવરાપ્રિત્યય પરમાં રહેતા દીર્ઘ આદેશ થાય છે. शु+श+ति ग++ति ४/३/४थी आ सूत्रथी गृहति, गूहेत, गृहतु, अगूहत, अगृहीत् गुड्+सक्+त् २/१/८२ थी गुढ+स+त २/१/७७ थी अघुढ+स+त २/१/८२ थी अघुक+स+त् अघुक्षत श्रुगुह परीक्षा त्यात
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy