SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चादयः उभयपदिनः ।। १२७ इडागमे ईदागमे नश्वीति वृद्धिनिषेधे गुणे यादेशे सिज्लोपे अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । अश्वयीः ५ । सम् नि भने वि ७५सयी ५२मा २खेसा वे धातुथी આમને પદી જ થાય છે. चप् धातु-वायु वपति ईत्यादि या२४॥ म अवाप्सीत् , ववष् थया ५छी यवृत उवाप यवृत भने द्वित्व थता ऊपतुः, ऊपुः, આશીવપ વધ્યાર બાકીના ટીકા પ્રમાણે वय मा. ५ नां ५५ ते प्रमाणे ३५ो थाय, वह-बडे पतमान। विगेरे ४ ४ वहति, वहेत्, वहतु, अवहत अद्यतनी-अवह + सिचु + ई + तू अवाद + सीत अवाक्षीत् अ+वढ+ढाम् १/३/४३ थी अवेढामू, अवाक्षुः . उबहिथ इद नां भावमा ५२ उवाढ उवह्थ हेाघुटऽपदान्ते अन अधश्वतुर्थात् थी उवाढ माशी: - उह्यात् 4 वोढा सवि वहू+स्यति, वदस्यति, वक्+स्यति
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy