SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भवादयः उभयपदिनः । ११० ॥१७१॥ णिश्रिद्रुस्त्रुकमः वर्तरि ङः ३४।५८॥ ण्यन्तात् श्रयादेश्च कर्तर्यद्यतन्यांङ्गः सात्ततो द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे अशिधियत् अशित्रियताम् अशिधियनू ५ । शिश्राय शिश्रियतुः शिश्रियुः शियिथ ६ । श्रीयात् ७ । श्रयिता ८ । श्रयिष्यति ९ अश्रयिष्यत् १०। अयते ४ । अशिप्रियत अशिश्रियेताम् अशिश्रियन्त ५ । शिश्रिये ६ । श्रयिषीष्ट ७ । शपी आक्रोशे। शपति ४ । अशाप्सीत् ५। शशाप । शेपिथ-शशपूथ ६ । शपते ४ । अशप्त ५। शेपे शेपिषे ६ । शप्सीष्ट ७ । ज्यन्त पातु मल दि, दु, श्रु भने कम थातुन અદ્યતની ર્તામાં પ્રત્યય થાય છે. भि+ इ + त् ८।९।१थी भि+भि + + तू ४।१।४४थी शि+ श्रि + ङ + त् २।११५२थी इय ४।४।२९थी अट् अशिश्रियत् परीक्षा - शिश्राय श्रीयात् माशी ,' सेद पाथी श्व. श्रयिता विगैरे. I. ५. श्रयते-४ १. analai ३५ो स२॥ छे. २५ थातु-शपति वृद्धि अशाप्सीत
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy