SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भ्वादयः उभयपदिनः । ११५ ॥ १६९ ॥ वेः कृगः शब्दे चानाशे (३२८५ll ३।३।८५॥ कर्मण्यसति शब्दे वा कर्मणि सत्यनाशार्थाद्विपूर्वात् कृग आत्मनेपदमेव स्यात् । विकुवे तेऽश्वाः । क्रोष्टा विकुरुते स्वरान् । ( परांनो कृगः परस्मैपदमेव ) पराकरोति । हंगू हरणे । हरति ४ । अहार्षीत् । जहार जहर्थ जहिम ६ । हरते ४ | अहत ५ । जह्रे जह्निषे ६ । हृषीष्ट ७ । हंगो गतताच्छील्ये आत्मनेपदमेव ) पैतृकमश्वा अनुहरन्ते पितुरनुहरते । एवं भृंग भरणे भृंग् धारणे भरति धरतीत्यादि । णीं प्रापणे । नयति ४ । अनैषीत् अनैष्टाम् अनैषुः ५ । निनाय निनयिथ निनेथ ६ । नयते ४ । अनेष्ट ५ । निन्ये निन्यिषे ६ । ક્રમ ન હેાતે છતે અથવા શબ્દકમ હાતે છતે નાશ્ અ વાળા સિવાયના વિ પૂર્વક જ્ર ધાતુથી આ. ૫ જ થાય છે. विकुर्वते अश्वाः, घोडामेो सारी रातें हजुरले छे.. શિયાળવાઓ સારી રીતે અવાજ કરે છે. ३।३।१०१ थी ५-५ तेथी परा करोति हृ २५४२. हरति, हरेत्, हरतु, अहरत् छत्याहि अद्य - अहार्पीत्, પા हू + णव् हहृ + णव ४ | १ | ४०थी जह + णव् जहार
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy