SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । ॥ १४३ ॥ गमो वा ४ | ३ |३७|| गमेरात्मनेपदविषयौ सिजाशिषौ किद्वद्वा स्याताम् નમ્ ધાતુથી સિપ અને આશી: નાં પ્રત્યાં ક્તવત્ વિરૂપે થાય છે. ॥ १४४ ॥ यमिरमिन मिगमिहनिमनिवनतितनादेर्घुटि कति ४/२/५५| एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् । इति मलुकि घुड़स्वादिति सिज्लुपि समगत | पक्षे समस्त समगसाताम् समगंसाताम् ५। संजग्मे संजग्मिषे ६ | संगसीष्टसंगसीष्ट ७ । संगन्ता ८ | संगंस्यते ९ । समगंस्यत १० । और शब्दोपतापयोः । संस्वरते ४ । समस्वरिष्ट ५ । संयोगादर्तेरिति गुणे संसस्वरे संसस्वरिषे ६ । इत्यादि । संपश्यते ४ । सिजाशिषावात्मन इति सिचः किश्वम् । समदृष्ट समह'क्षाताम् समदृक्षत ५ । संददृशे संददृशिषे ६ । संदृक्षीष्टि ७ । द्रष्टा ८ संद्रक्ष्यते ९ । समद्रक्ष्यत १० । सकर्मकत्वे तु । संगच्छति रवि शशीत्यादि । (गमेः क्षान्तौ आत्मनेपदम् ) आगमयते गुरुम् । कञ्चितकालं प्रतीक्षत इत्यर्थः । चर गतिभक्षणयोः ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy