SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । વિશિષ્ટ અર્થવાળા જે ઉપસર્ગો જેની આદિમાં છે તે પરમપદ આત્મપદ વિ. હોવા છતાં પણ આત્મને પર થાય છે.. ॥१३३॥ देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे स्थः ३।३६०॥ एतदर्थादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । देवार्चा जिनेन्द्र मुपतिष्ठते उपातिष्ठत ४ । देवार्चा, मैत्री सङ्गम, पथिक, मन्त्रकरण 4441 स्था ધાતુથી કર્તામાં આત્માનપદી થાય છે. देवार्या मथ मां. जैनेन्द्रम् उपतिष्ठते, हय, उपातिष्ठत । ॥१३४॥ इश्च स्थादेः ४।३।४१॥ स्थाधातोर्दा संज्ञाच्चात्मनेपदविषयः सिच किद्वत् स्यात, तद्योगे च स्थादारिश्च। सिचः कित्त्वादू गुणाभावः । धुङ्हस्वा दिति सिज्लोपे उपास्थित उपास्थिषाताम् उपास्थिषत ५ । उपतस्थे ६ । उपस्थासीष्ट ७ । उपस्थाता ८ । उपस्थास्यते ९। उपास्थास्यत १० । मैत्री रथिकानुपतिष्ठते । संगमः यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र श्रुध्रमुपतिष्ठते पन्थाः । मन्त्र: करणं यस्य तत्र ऐन्द्रया 'गाहेपत्यमुपतिष्ठते।.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy