SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ हेलम्पुमकियाव्याकरणे મ્ ધાતુનાં રૂપે પ્રાપ્તિ અર્થમાં लभते त्याहि या२४जना मतनी २-१-७९ अलभ् + ध १-३-४९ थी अलब्ध परीक्षा लेभे माशी: लप्सीष्ट अघोषे प्रथमो...थी स्तन વિગેરે સરળ છે. स्काय धातु वृद्धि अर्थमा स्कायते त्याहि यार मां मद्यतन स्कायिष्ट... ॥१२५॥ हान्तस्थानीड्भ्यां वा २।११८१॥ हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षाद्यतन्याशिषां धेो द वा स्यात् । अस्फायिव ढवम् अस्फायिध्वम् । पस्फाचे पस्फायिदवे २। ६ । स्फायिषीष्ट स्फायिषीढवम् २ । ७ । स्कायिता ८ । स्कायिष्यते ९ आप्यायते ४ । દુ અને અન્તસ્થાથી પર લાગેલ નિ અને ર થી પરમાં આવેલા પરોક્ષા અદ્યતની અને આશી ના પ્રત્યયન ઇ ઢ વિકલ્પ થાય છે. स्काय + इ + ध्वम् ध्वम् न ढवम् विक्ष्ये याय, ५।क्षा- स्काय + स्काय + ए ४-१-४५ थी कस्काय + ए ४-१-४२ थी पस्काये. मी :- स्कायिषीष्ट विरे ३पो. वस्तनी-स्कायिता
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy