SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ है मलघु प्रक्रियाव्याकरणे देव + भिस् = देव + ऐस = देवैः (नुभो १-२-१२ तथा २-१-७२ तथा १ - 3 - 43 ) ॥ ८ ॥ ङेङस्यार्यात ११४६ ६८ अकारात्परस्य ङेर्यो, ङसेव आत् स्यात् । अत आ इत्यात्वे देवाय । देवाभ्याम् । देव भ्यस् इति स्थिते નામને છેડે આવેલા ૩૬ પછી તરત જ ચતુર્થી વિભક્તિના ૩. પ્રત્યય આવેલા હોય તે તેને બદલે ચ ખેલવા તથા ૫'ચમી વિભક્તિના ત્તિ પ્રત્યય आवे। होय तो तेने मढवे आत् मोब. દેવને માટે देव + ङे देव + ए = = (लुयो १-४-१ ) देव + ङसि (मुमो १/२/१) = देव + य = देवाय देव + अस् = देव + आत् = देवात् - देवथी || ९ || १४|४ बहुत्वे स्यादौ सादौ भादौ ओसि च परेऽत एत्स्यात् । देवेभ्यः । पञ्चम्येकवचने, देव ङसि । इकारो ङसे विशेषार्थः । डेङस्यारत्यात् । देवात् । देवाभ्याम् । देवेभ्यः । टारिति सः स्याssदेशे, देवस्य । ओस्येत्वेऽयादेशे, देवयेोः । देवआम् इति स्थिते—
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy